Original

यः सहस्रं सहस्राणां भोजयेदनृचां नरः ।एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति भारत ॥ ४७ ॥

Segmented

यः सहस्रम् सहस्राणाम् भोजयेद् अन् ऋच् नरः एकः तान् मन्त्र-विद् प्रीतः सर्वान् अर्हति भारत

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
भोजयेद् भोजय् pos=v,p=3,n=s,l=vidhilin
अन् अन् pos=i
ऋच् ऋच् pos=n,g=m,c=6,n=p
नरः नर pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
मन्त्र मन्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s