Original

वैखानसानां वचनमृषीणां श्रूयते नृप ।दूरादेव परीक्षेत ब्राह्मणान्वेदपारगान् ।प्रियान्वा यदि वा द्वेष्यांस्तेषु तच्छ्राद्धमावपेत् ॥ ४६ ॥

Segmented

वैखानसानाम् वचनम् ऋषीणाम् श्रूयते नृप दूराद् एव परीक्षेत ब्राह्मणान् वेदपारगान् प्रियान् वा यदि वा द्विः तेषु तत् श्राद्धम् आवपेत्

Analysis

Word Lemma Parse
वैखानसानाम् वैखानस pos=n,g=m,c=6,n=p
वचनम् वचन pos=n,g=n,c=1,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
श्रूयते श्रु pos=v,p=3,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s
दूराद् दूरात् pos=i
एव एव pos=i
परीक्षेत परीक्ष् pos=v,p=3,n=s,l=vidhilin
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
वेदपारगान् वेदपारग pos=n,g=m,c=2,n=p
प्रियान् प्रिय pos=a,g=m,c=2,n=p
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
द्विः द्विष् pos=va,g=m,c=2,n=p,f=krtya
तेषु तद् pos=n,g=m,c=7,n=p
तत् तद् pos=n,g=n,c=2,n=s
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
आवपेत् आवप् pos=v,p=3,n=s,l=vidhilin