Original

ये तु निन्दन्ति जल्पेषु न ताञ्श्राद्धेषु भोजयेत् ।ब्राह्मणा निन्दिता राजन्हन्युस्त्रिपुरुषं कुलम् ॥ ४५ ॥

Segmented

ये तु निन्दन्ति जल्पेषु न तान् श्राद्धेषु भोजयेत् ब्राह्मणा निन्दिता राजन् हन्युः त्रि-पुरुषम् कुलम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
निन्दन्ति निन्द् pos=v,p=3,n=p,l=lat
जल्पेषु जल्प pos=n,g=m,c=7,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
श्राद्धेषु श्राद्ध pos=n,g=n,c=7,n=p
भोजयेत् भोजय् pos=v,p=3,n=s,l=vidhilin
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
निन्दिता निन्द् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
हन्युः हन् pos=v,p=3,n=p,l=vidhilin
त्रि त्रि pos=n,comp=y
पुरुषम् पुरुष pos=n,g=n,c=2,n=s
कुलम् कुल pos=n,g=n,c=2,n=s