Original

कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत ।तत्र ये ब्राह्मणाः केचिन्न निन्दति हि ते वराः ॥ ४४ ॥

Segmented

कव्यानि ज्ञान-निष्ठा प्रतिष्ठाप्यानि भारत तत्र ये ब्राह्मणाः केचिद् न निन्दति हि ते वराः

Analysis

Word Lemma Parse
कव्यानि कव्य pos=n,g=n,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
निष्ठा निष्ठा pos=n,g=m,c=4,n=p
प्रतिष्ठाप्यानि प्रतिष्ठापय् pos=va,g=n,c=1,n=p,f=krtya
भारत भारत pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
ये यद् pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
pos=i
निन्दति निन्द् pos=v,p=3,n=s,l=lat
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
वराः वर pos=a,g=m,c=1,n=p