Original

स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास्तथैव च ।तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत ॥ ४३ ॥

Segmented

स्वाध्याय-निष्ठाः ऋषयो ज्ञान-निष्ठाः तथा एव च तपः-निष्ठाः च बोद्धव्याः कर्म-निष्ठाः च भारत

Analysis

Word Lemma Parse
स्वाध्याय स्वाध्याय pos=n,comp=y
निष्ठाः निष्ठा pos=n,g=m,c=1,n=p
ऋषयो ऋषि pos=n,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
निष्ठाः निष्ठा pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
तपः तपस् pos=n,comp=y
निष्ठाः निष्ठा pos=n,g=m,c=1,n=p
pos=i
बोद्धव्याः बुध् pos=va,g=m,c=1,n=p,f=krtya
कर्म कर्मन् pos=n,comp=y
निष्ठाः निष्ठा pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s