Original

उभौ हिनस्ति न भुनक्ति चैषा या चानृचे दक्षिणा दीयते वै ।आघातनी गर्हितैषा पतन्ती तेषां प्रेतान्पातयेद्देवयानात् ॥ ४१ ॥

Segmented

उभौ हिनस्ति न भुनक्ति च एषा या च अन् ऋच् दक्षिणा दीयते वै आघातनी गर्हिता एषा पतन्ती तेषाम् प्रेतान् पातयेद् देव-यानात्

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=2,n=d
हिनस्ति हिंस् pos=v,p=3,n=s,l=lat
pos=i
भुनक्ति भुज् pos=v,p=3,n=s,l=lat
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
pos=i
अन् अन् pos=i
ऋच् ऋच् pos=n,g=m,c=4,n=s
दक्षिणा दक्षिणा pos=n,g=f,c=1,n=s
दीयते दा pos=v,p=3,n=s,l=lat
वै वै pos=i
आघातनी आघातन pos=a,g=f,c=1,n=s
गर्हिता गर्ह् pos=va,g=f,c=1,n=s,f=part
एषा एतद् pos=n,g=f,c=1,n=s
पतन्ती पत् pos=va,g=f,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रेतान् प्रेत pos=n,g=m,c=2,n=p
पातयेद् पातय् pos=v,p=3,n=s,l=vidhilin
देव देव pos=n,comp=y
यानात् यान pos=n,g=n,c=5,n=s