Original

यथाग्नौ शान्ते घृतमाजुहोति तन्नैव देवान्न पितॄनुपैति ।तथा दत्तं नर्तने गायने च यां चानृचे दक्षिणामावृणोति ॥ ४० ॥

Segmented

यथा अग्नौ शान्ते घृतम् आजुहोति तत् न एव देवान् न पितॄन् उपैति तथा दत्तम् नर्तने गायने च याम् च अन् ऋच् दक्षिणाम् आवृणोति

Analysis

Word Lemma Parse
यथा यथा pos=i
अग्नौ अग्नि pos=n,g=m,c=7,n=s
शान्ते शम् pos=va,g=m,c=7,n=s,f=part
घृतम् घृत pos=n,g=n,c=2,n=s
आजुहोति आहु pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
देवान् देव pos=n,g=m,c=2,n=p
pos=i
पितॄन् पितृ pos=n,g=m,c=2,n=p
उपैति उपे pos=v,p=3,n=s,l=lat
तथा तथा pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
नर्तने नर्तन pos=n,g=m,c=7,n=s
गायने गायन pos=n,g=m,c=7,n=s
pos=i
याम् यद् pos=n,g=f,c=2,n=s
pos=i
अन् अन् pos=i
ऋच् ऋच् pos=n,g=m,c=4,n=s
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
आवृणोति आवृ pos=v,p=3,n=s,l=lat