Original

श्राद्धे त्वथ महाराज परीक्षेद्ब्राह्मणान्बुधः ।कुलशीलवयोरूपैर्विद्ययाभिजनेन च ॥ ४ ॥

Segmented

श्राद्धे तु अथ महा-राज परीक्षेद् ब्राह्मणान् बुधः कुल-शील-वयः-रूपैः विद्यया अभिजनेन च

Analysis

Word Lemma Parse
श्राद्धे श्राद्ध pos=n,g=n,c=7,n=s
तु तु pos=i
अथ अथ pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
परीक्षेद् परीक्ष् pos=v,p=3,n=s,l=vidhilin
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
बुधः बुध pos=a,g=m,c=1,n=s
कुल कुल pos=n,comp=y
शील शील pos=n,comp=y
वयः वयस् pos=n,comp=y
रूपैः रूप pos=n,g=n,c=3,n=p
विद्यया विद्या pos=n,g=f,c=3,n=s
अभिजनेन अभिजन pos=n,g=m,c=3,n=s
pos=i