Original

संभोजनी नाम पिशाचदक्षिणा सा नैव देवान्न पितॄनुपैति ।इहैव सा भ्राम्यति क्षीणपुण्या शालान्तरे गौरिव नष्टवत्सा ॥ ३९ ॥

Segmented

संभोजनी नाम पिशाच-दक्षिणा सा न एव देवान् न पितॄन् उपैति इह एव सा भ्राम्यति क्षीण-पुण्या शाला-अन्तरे गौः इव नष्ट-वत्सा

Analysis

Word Lemma Parse
संभोजनी सम्भोजनी pos=n,g=f,c=1,n=s
नाम नाम pos=i
पिशाच पिशाच pos=n,comp=y
दक्षिणा दक्षिणा pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
देवान् देव pos=n,g=m,c=2,n=p
pos=i
पितॄन् पितृ pos=n,g=m,c=2,n=p
उपैति उपे pos=v,p=3,n=s,l=lat
इह इह pos=i
एव एव pos=i
सा तद् pos=n,g=f,c=1,n=s
भ्राम्यति भ्रम् pos=v,p=3,n=s,l=lat
क्षीण क्षि pos=va,comp=y,f=part
पुण्या पुण्य pos=n,g=f,c=1,n=s
शाला शाला pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
गौः गो pos=n,g=,c=1,n=s
इव इव pos=i
नष्ट नश् pos=va,comp=y,f=part
वत्सा वत्स pos=n,g=f,c=1,n=s