Original

तस्मान्मित्रं श्राद्धकृन्नाद्रियेत दद्यान्मित्रेभ्यः संग्रहार्थं धनानि ।यं मन्यते नैव शत्रुं न मित्रं तं मध्यस्थं भोजयेद्धव्यकव्ये ॥ ३६ ॥

Segmented

तस्मात् मित्रम् श्राद्ध-कृत् न आद्रियेत दद्यात् मित्रेभ्यः संग्रह-अर्थम् धनानि यम् मन्यते न एव शत्रुम् न मित्रम् तम् मध्यस्थम् भोजयेत् हव्य-कव्ये

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
मित्रम् मित्र pos=n,g=n,c=2,n=s
श्राद्ध श्राद्ध pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
pos=i
आद्रियेत आदृ pos=v,p=3,n=s,l=vidhilin
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
मित्रेभ्यः मित्र pos=n,g=m,c=4,n=p
संग्रह संग्रह pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
धनानि धन pos=n,g=n,c=2,n=p
यम् यद् pos=n,g=m,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
pos=i
मित्रम् मित्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
मध्यस्थम् मध्यस्थ pos=a,g=m,c=2,n=s
भोजयेत् भोजय् pos=v,p=3,n=s,l=vidhilin
हव्य हव्य pos=n,comp=y
कव्ये कव्य pos=n,g=n,c=2,n=d