Original

यश्च श्राद्धे कुरुते संगतानि न देवयानेन पथा स याति ।स वै मुक्तः पिप्पलं बन्धनाद्वा स्वर्गाल्लोकाच्च्यवते श्राद्धमित्रः ॥ ३५ ॥

Segmented

यः च श्राद्धे कुरुते संगतानि न देव-यानेन पथा स याति स वै मुक्तः पिप्पलम् बन्धनाद् वा स्वर्गात् लोकात् च्यवते श्राद्ध-मित्रः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
श्राद्धे श्राद्ध pos=n,g=n,c=7,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
संगतानि संगत pos=n,g=n,c=2,n=p
pos=i
देव देव pos=n,comp=y
यानेन यान pos=n,g=n,c=3,n=s
पथा पथिन् pos=n,g=,c=3,n=s
तद् pos=n,g=m,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
पिप्पलम् पिप्पल pos=n,g=m,c=2,n=s
बन्धनाद् बन्धन pos=n,g=n,c=5,n=s
वा वा pos=i
स्वर्गात् स्वर्ग pos=n,g=m,c=5,n=s
लोकात् लोक pos=n,g=m,c=5,n=s
च्यवते च्यु pos=v,p=3,n=s,l=lat
श्राद्ध श्राद्ध pos=n,comp=y
मित्रः मित्र pos=n,g=m,c=1,n=s