Original

यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च ।न प्रीणाति पितॄन्देवान्स्वर्गं च न स गच्छति ॥ ३४ ॥

Segmented

यस्य मित्र-प्रधानानि श्राद्धानि च हवींषि च न प्रीणाति पितॄन् देवान् स्वर्गम् च न स गच्छति

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
मित्र मित्र pos=n,comp=y
प्रधानानि प्रधान pos=n,g=n,c=1,n=p
श्राद्धानि श्राद्ध pos=n,g=n,c=1,n=p
pos=i
हवींषि हविस् pos=n,g=n,c=1,n=p
pos=i
pos=i
प्रीणाति प्री pos=v,p=3,n=s,l=lat
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat