Original

तस्मात्सर्वप्रयत्नेन परीक्ष्यामन्त्रयेद्द्विजान् ।स्वकर्मनिरतान्दान्तान्कुले जातान्बहुश्रुतान् ॥ ३३ ॥

Segmented

तस्मात् सर्व-प्रयत्नेन परीक्ष्य आमन्त्रयेत् द्विजान् स्व-कर्म-निरतान् दान्तान् कुले जातान् बहु-श्रुतान्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
सर्व सर्व pos=n,comp=y
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
परीक्ष्य परीक्ष् pos=vi
आमन्त्रयेत् आमन्त्रय् pos=v,p=3,n=s,l=vidhilin
द्विजान् द्विज pos=n,g=m,c=2,n=p
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
निरतान् निरम् pos=va,g=m,c=2,n=p,f=part
दान्तान् दम् pos=va,g=m,c=2,n=p,f=part
कुले कुल pos=n,g=n,c=7,n=s
जातान् जन् pos=va,g=m,c=2,n=p,f=part
बहु बहु pos=a,comp=y
श्रुतान् श्रुत pos=n,g=m,c=2,n=p