Original

अनृत्विगनुपाध्यायः स चेदग्रासनं व्रजेत् ।ऋत्विग्भिरननुज्ञातः पङ्क्त्या हरति दुष्कृतम् ॥ ३१ ॥

Segmented

अन् ऋत्विज् अन् उपाध्यायः स चेद् अग्रासनम् व्रजेत् ऋत्विग्भिः अन् अनुज्ञातः पङ्क्त्या हरति दुष्कृतम्

Analysis

Word Lemma Parse
अन् अन् pos=i
ऋत्विज् ऋत्विज् pos=n,g=m,c=1,n=s
अन् अन् pos=i
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
अग्रासनम् अग्रासन pos=n,g=n,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin
ऋत्विग्भिः ऋत्विज् pos=n,g=m,c=3,n=p
अन् अन् pos=i
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
पङ्क्त्या पङ्क्ति pos=n,g=f,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s