Original

क्रोशादर्धतृतीयात्तु पावयेदेक एव हि ।ब्रह्मदेयानुसंतान इति ब्रह्मविदो विदुः ॥ ३० ॥

Segmented

क्रोशाद् अर्धतृतीयात् तु पावयेद् एक एव हि ब्रह्मदेय-अनुसंताने इति ब्रह्म-विदः विदुः

Analysis

Word Lemma Parse
क्रोशाद् क्रोश pos=n,g=m,c=5,n=s
अर्धतृतीयात् अर्धतृतीय pos=a,g=m,c=5,n=s
तु तु pos=i
पावयेद् पावय् pos=v,p=3,n=s,l=vidhilin
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
हि हि pos=i
ब्रह्मदेय ब्रह्मदेय pos=n,comp=y
अनुसंताने अनुसंतान pos=n,g=n,c=1,n=d
इति इति pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit