Original

यावदेते प्रपश्यन्ति पङ्क्त्यास्तावत्पुनन्त्युत ।ततो हि पावनात्पङ्क्त्याः पङ्क्तिपावन उच्यते ॥ २९ ॥

Segmented

यावद् एते प्रपश्यन्ति पङ्क्त्याः तावत् पुनन्ति उत ततो हि पावनात् पङ्क्त्याः पङ्क्ति-पावनः उच्यते

Analysis

Word Lemma Parse
यावद् यावत् pos=i
एते एतद् pos=n,g=m,c=1,n=p
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
पङ्क्त्याः पङ्क्ति pos=n,g=f,c=6,n=s
तावत् तावत् pos=i
पुनन्ति पू pos=v,p=3,n=p,l=lat
उत उत pos=i
ततो ततस् pos=i
हि हि pos=i
पावनात् पावन pos=n,g=n,c=5,n=s
पङ्क्त्याः पङ्क्ति pos=n,g=f,c=6,n=s
पङ्क्ति पङ्क्ति pos=n,comp=y
पावनः पावन pos=a,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat