Original

उपपन्नो गुरुकुले सत्यवादी सहस्रदः ।अग्र्यः सर्वेषु वेदेषु सर्वप्रवचनेषु च ॥ २८ ॥

Segmented

उपपन्नो गुरु-कुले सत्य-वादी सहस्र-दः अग्र्यः सर्वेषु वेदेषु सर्व-प्रवचनेषु च

Analysis

Word Lemma Parse
उपपन्नो उपपद् pos=va,g=m,c=1,n=s,f=part
गुरु गुरु pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
सहस्र सहस्र pos=n,comp=y
दः pos=a,g=m,c=1,n=s
अग्र्यः अग्र्य pos=a,g=m,c=1,n=s
सर्वेषु सर्व pos=n,g=m,c=7,n=p
वेदेषु वेद pos=n,g=m,c=7,n=p
सर्व सर्व pos=n,comp=y
प्रवचनेषु प्रवचन pos=n,g=n,c=7,n=p
pos=i