Original

अधीयते पुराणं ये धर्मशास्त्राण्यथापि च ।अधीत्य च यथान्यायं विधिवत्तस्य कारिणः ॥ २७ ॥

Segmented

अधीयते पुराणम् ये धर्मशास्त्रानि अथ अपि च अधीत्य च यथान्यायम् विधिवत् तस्य कारिणः

Analysis

Word Lemma Parse
अधीयते अधी pos=v,p=3,n=p,l=lat
पुराणम् पुराण pos=n,g=n,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
धर्मशास्त्रानि धर्मशास्त्र pos=n,g=n,c=2,n=p
अथ अथ pos=i
अपि अपि pos=i
pos=i
अधीत्य अधी pos=vi
pos=i
यथान्यायम् यथान्यायम् pos=i
विधिवत् विधिवत् pos=i
तस्य तद् pos=n,g=n,c=6,n=s
कारिणः कारिन् pos=a,g=m,c=1,n=p