Original

ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान् ।ये च भाष्यविदः केचिद्ये च व्याकरणे रताः ॥ २६ ॥

Segmented

ये च इतिहासम् प्रयताः श्रावयन्ति द्विजोत्तमान् ये च भाष्य-विदः केचिद् ये च व्याकरणे रताः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
प्रयताः प्रयम् pos=va,g=m,c=1,n=p,f=part
श्रावयन्ति श्रावय् pos=v,p=3,n=p,l=lat
द्विजोत्तमान् द्विजोत्तम pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
भाष्य भाष्य pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
व्याकरणे व्याकरण pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part