Original

इमे परे महाराज विज्ञेयाः पङ्क्तिपावनाः ।यतयो मोक्षधर्मज्ञा योगाः सुचरितव्रताः ॥ २५ ॥

Segmented

इमे परे महा-राज विज्ञेयाः पङ्क्ति-पावनाः यतयो मोक्ष-धर्म-ज्ञाः योगाः सु चरित-व्रताः

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विज्ञेयाः विज्ञा pos=va,g=m,c=1,n=p,f=krtya
पङ्क्ति पङ्क्ति pos=n,comp=y
पावनाः पावन pos=a,g=m,c=1,n=p
यतयो यति pos=n,g=m,c=1,n=p
मोक्ष मोक्ष pos=n,comp=y
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
योगाः योग pos=n,g=m,c=1,n=p
सु सु pos=i
चरित चर् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p