Original

अक्रोधना अचपलाः क्षान्ता दान्ता जितेन्द्रियाः ।सर्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रयेत् ।एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः ॥ २४ ॥

Segmented

अक्रोधना अचपलाः क्षान्ता दान्ता जित-इन्द्रियाः सर्व-भूत-हिताः ये च श्राद्धेषु एतान् निमन्त्रयेत् एतेषु दत्तम् अक्षय्यम् एते वै पङ्क्ति-पावनाः

Analysis

Word Lemma Parse
अक्रोधना अक्रोधन pos=a,g=m,c=1,n=p
अचपलाः अचपल pos=a,g=m,c=1,n=p
क्षान्ता क्षम् pos=va,g=m,c=1,n=p,f=part
दान्ता दम् pos=va,g=m,c=1,n=p,f=part
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिताः हित pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
श्राद्धेषु श्राद्ध pos=n,g=n,c=7,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
निमन्त्रयेत् निमन्त्रय् pos=v,p=3,n=s,l=vidhilin
एतेषु एतद् pos=n,g=m,c=7,n=p
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
अक्षय्यम् अक्षय्य pos=a,g=n,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
वै वै pos=i
पङ्क्ति पङ्क्ति pos=n,comp=y
पावनाः पावन pos=a,g=m,c=1,n=p