Original

ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः ।मखेषु च समन्त्रेषु भवन्त्यवभृथाप्लुताः ॥ २३ ॥

Segmented

ये च पुण्येषु तीर्थेषु अभिषेक-कृत-श्रमाः मखेषु च स मन्त्रेषु भवन्ति अवभृथ-आप्लुताः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
पुण्येषु पुण्य pos=a,g=n,c=7,n=p
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
अभिषेक अभिषेक pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
श्रमाः श्रम pos=n,g=m,c=1,n=p
मखेषु मख pos=n,g=m,c=7,n=p
pos=i
pos=i
मन्त्रेषु मन्त्र pos=n,g=m,c=7,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
अवभृथ अवभृथ pos=n,comp=y
आप्लुताः आप्लु pos=va,g=m,c=1,n=p,f=part