Original

अथर्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः ।सत्यवादी धर्मशीलः स्वकर्मनिरतश्च यः ॥ २२ ॥

Segmented

अथर्वशिरसो ऽध्येता ब्रह्मचारी यत-व्रतः सत्य-वादी धर्म-शीलः स्व-कर्म-निरतः च यः

Analysis

Word Lemma Parse
अथर्वशिरसो अथर्वशिरस् pos=n,g=n,c=6,n=s
ऽध्येता अध्येतृ pos=n,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
pos=i
यः यद् pos=n,g=m,c=1,n=s