Original

मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुषः ।ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा ।वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत ॥ २१ ॥

Segmented

माता-पित्रोः यः च वश्यः श्रोत्रियो दश-पूरुषः ऋतु-काल-अभिगामी च धर्म-पत्नीषु यः सदा वेद-विद्या-व्रत-स्नातः विप्रः पङ्क्तिम् पुनाति उत

Analysis

Word Lemma Parse
माता माता pos=n,comp=y
पित्रोः पितृ pos=n,g=m,c=6,n=d
यः यद् pos=n,g=m,c=1,n=s
pos=i
वश्यः वश्य pos=a,g=m,c=1,n=s
श्रोत्रियो श्रोत्रिय pos=n,g=m,c=1,n=s
दश दशन् pos=n,comp=y
पूरुषः पूरुष pos=n,g=m,c=1,n=s
ऋतु ऋतु pos=n,comp=y
काल काल pos=n,comp=y
अभिगामी अभिगामिन् pos=a,g=m,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
पत्नीषु पत्नी pos=n,g=f,c=7,n=p
यः यद् pos=n,g=m,c=1,n=s
सदा सदा pos=i
वेद वेद pos=n,comp=y
विद्या विद्या pos=n,comp=y
व्रत व्रत pos=n,comp=y
स्नातः स्ना pos=va,g=m,c=1,n=s,f=part
विप्रः विप्र pos=n,g=m,c=1,n=s
पङ्क्तिम् पङ्क्ति pos=n,g=f,c=2,n=s
पुनाति पू pos=v,p=3,n=s,l=lat
उत उत pos=i