Original

त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ।ब्रह्मदेयानुसंतानश्छन्दोगो ज्येष्ठसामगः ॥ २० ॥

Segmented

त्रिणाचिकेतः पञ्च-अग्निः त्रिसुपर्णः षडङ्ग-विद् ब्रह्मदेय-अनुसंतानः छन्दः-गः ज्येष्ठसामन्-गः

Analysis

Word Lemma Parse
त्रिणाचिकेतः त्रिणाचिकेत pos=a,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
त्रिसुपर्णः त्रिसुपर्ण pos=n,g=m,c=1,n=s
षडङ्ग षडङ्ग pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
ब्रह्मदेय ब्रह्मदेय pos=n,comp=y
अनुसंतानः अनुसंतान pos=n,g=m,c=1,n=s
छन्दः छन्दस् pos=n,comp=y
गः pos=a,g=m,c=1,n=s
ज्येष्ठसामन् ज्येष्ठसामन् pos=n,comp=y
गः pos=a,g=m,c=1,n=s