Original

भीष्म उवाच ।ब्राह्मणान्न परीक्षेत क्षत्रियो दानधर्मवित् ।दैवे कर्मणि पित्र्ये तु न्याय्यमाहुः परीक्षणम् ॥ २ ॥

Segmented

भीष्म उवाच ब्राह्मणान् न परीक्षेत क्षत्रियो दान-धर्म-विद् दैवे कर्मणि पित्र्ये तु न्याय्यम् आहुः परीक्षणम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
परीक्षेत परीक्ष् pos=v,p=3,n=s,l=vidhilin
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
दान दान pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
दैवे दैव pos=a,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
पित्र्ये पित्र्य pos=a,g=n,c=7,n=s
तु तु pos=i
न्याय्यम् न्याय्य pos=a,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
परीक्षणम् परीक्षण pos=n,g=n,c=2,n=s