Original

वेदविद्याव्रतस्नाता ब्राह्मणाः सर्व एव हि ।पाङ्क्तेयान्यांस्तु वक्ष्यामि ज्ञेयास्ते पङ्क्तिपावनाः ॥ १९ ॥

Segmented

वेद-विद्या-व्रत-स्नाताः ब्राह्मणाः सर्व एव हि पाङ्क्तेयान् यान् तु वक्ष्यामि ज्ञा ते पङ्क्ति-पावनाः

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
विद्या विद्या pos=n,comp=y
व्रत व्रत pos=n,comp=y
स्नाताः स्ना pos=va,g=m,c=1,n=p,f=part
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
हि हि pos=i
पाङ्क्तेयान् पाङ्क्तेय pos=a,g=m,c=2,n=p
यान् यद् pos=n,g=m,c=2,n=p
तु तु pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
ज्ञा ज्ञा pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
पङ्क्ति पङ्क्ति pos=n,comp=y
पावनाः पावन pos=a,g=m,c=1,n=p