Original

इमे तु भरतश्रेष्ठ विज्ञेयाः पङ्क्तिपावनाः ।ये त्वतस्तान्प्रवक्ष्यामि परीक्षस्वेह तान्द्विजान् ॥ १८ ॥

Segmented

इमे तु भरत-श्रेष्ठ विज्ञेयाः पङ्क्ति-पावनाः ये तु अतस् तान् प्रवक्ष्यामि परीक्षस्व इह तान् द्विजान्

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
तु तु pos=i
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
विज्ञेयाः विज्ञा pos=va,g=m,c=1,n=p,f=krtya
पङ्क्ति पङ्क्ति pos=n,comp=y
पावनाः पावन pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
अतस् अतस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
परीक्षस्व परीक्ष् pos=v,p=2,n=s,l=lot
इह इह pos=i
तान् तद् pos=n,g=m,c=2,n=p
द्विजान् द्विज pos=n,g=m,c=2,n=p