Original

यावद्ध्यपङ्क्त्यः पङ्क्त्यां वै भुञ्जानाननुपश्यति ।तावत्फलाद्भ्रंशयति दातारं तस्य बालिशम् ॥ १७ ॥

Segmented

यावत् हि अपङ्क्त्यः पङ्क्त्याम् वै भुञ्जानान् अनुपश्यति तावत् फलाद् भ्रंशयति दातारम् तस्य बालिशम्

Analysis

Word Lemma Parse
यावत् यावत् pos=i
हि हि pos=i
अपङ्क्त्यः अपङ्क्त्य pos=a,g=m,c=1,n=s
पङ्क्त्याम् पङ्क्ति pos=n,g=f,c=7,n=s
वै वै pos=i
भुञ्जानान् भुज् pos=va,g=m,c=2,n=p,f=part
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat
तावत् तावत् pos=i
फलाद् फल pos=n,g=n,c=5,n=s
भ्रंशयति भ्रंशय् pos=v,p=3,n=s,l=lat
दातारम् दातृ pos=a,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
बालिशम् बालिश pos=a,g=m,c=2,n=s