Original

तिलादाने च क्रव्यादा ये च क्रोधवशा गणाः ।यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः ॥ १६ ॥

Segmented

तिल-अदाने च क्रव्यादा ये च क्रोध-वशाः गणाः यातुधानाः पिशाचाः च विप्रलुम्पन्ति तत् हविः

Analysis

Word Lemma Parse
तिल तिल pos=n,comp=y
अदाने अदान pos=n,g=n,c=7,n=s
pos=i
क्रव्यादा क्रव्याद pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
क्रोध क्रोध pos=n,comp=y
वशाः वश pos=n,g=m,c=1,n=p
गणाः गण pos=n,g=m,c=1,n=p
यातुधानाः यातुधान pos=n,g=m,c=1,n=p
पिशाचाः पिशाच pos=n,g=m,c=1,n=p
pos=i
विप्रलुम्पन्ति विप्रलुप् pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=2,n=s
हविः हविस् pos=n,g=n,c=2,n=s