Original

असूयता च यद्दत्तं यच्च श्रद्धाविवर्जितम् ।सर्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत् ॥ १४ ॥

Segmented

असूयता च यद् दत्तम् यत् च श्रद्धा-विवर्जितम् सर्वम् तद् असुर-इन्द्राय ब्रह्मा भागम् अकल्पयत्

Analysis

Word Lemma Parse
असूयता असूय् pos=va,g=m,c=3,n=s,f=part
pos=i
यद् यद् pos=n,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
pos=i
श्रद्धा श्रद्धा pos=n,comp=y
विवर्जितम् विवर्जय् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
असुर असुर pos=n,comp=y
इन्द्राय इन्द्र pos=n,g=m,c=4,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
भागम् भाग pos=n,g=m,c=2,n=s
अकल्पयत् कल्पय् pos=v,p=3,n=s,l=lan