Original

यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः ।सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदासुरम् ॥ १३ ॥

Segmented

यद् वेष्टय्-शिराः भुङ्क्ते यद् भुङ्क्ते दक्षिणा-मुखः स उपानत्कः च यद् भुङ्क्ते सर्वम् विद्यात् तद् आसुरम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
वेष्टय् वेष्टय् pos=va,comp=y,f=part
शिराः शिरस् pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
दक्षिणा दक्षिणा pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
pos=i
उपानत्कः उपानत्क pos=n,g=m,c=1,n=s
pos=i
यद् यद् pos=n,g=n,c=2,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=2,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
आसुरम् आसुर pos=a,g=n,c=2,n=s