Original

एतानिह विजानीयादपाङ्क्तेयान्द्विजाधमान् ।शूद्राणामुपदेशं च ये कुर्वन्त्यल्पचेतसः ॥ ११ ॥

Segmented

एतान् इह विजानीयाद् अ पाङ्क्तेयान् द्विज-अधमान् शूद्राणाम् उपदेशम् च ये कुर्वन्ति अल्प-चेतसः

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
इह इह pos=i
विजानीयाद् विज्ञा pos=v,p=3,n=s,l=vidhilin
pos=i
पाङ्क्तेयान् पाङ्क्तेय pos=a,g=m,c=2,n=p
द्विज द्विज pos=n,comp=y
अधमान् अधम pos=a,g=m,c=2,n=p
शूद्राणाम् शूद्र pos=n,g=m,c=6,n=p
उपदेशम् उपदेश pos=n,g=m,c=2,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
अल्प अल्प pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p