Original

श्वभिर्यश्च परिक्रामेद्यः शुना दष्ट एव च ।परिवित्तिश्च यश्च स्याद्दुश्चर्मा गुरुतल्पगः ।कुशीलवो देवलको नक्षत्रैर्यश्च जीवति ॥ १० ॥

Segmented

श्वभिः यः च परिक्रामेद् यः शुना दष्ट एव च परिवित्ति च यः च स्याद् दुश्चर्मा गुरु-तल्प-गः कुशीलवो देवलको नक्षत्रैः यः च जीवति

Analysis

Word Lemma Parse
श्वभिः श्वन् pos=n,g=m,c=3,n=p
यः यद् pos=n,g=m,c=1,n=s
pos=i
परिक्रामेद् परिक्रम् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
शुना श्वन् pos=n,g=,c=3,n=s
दष्ट दंश् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
pos=i
परिवित्ति परिवित्ति pos=n,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
दुश्चर्मा दुश्चर्मन् pos=a,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
तल्प तल्प pos=n,comp=y
गः pos=a,g=m,c=1,n=s
कुशीलवो कुशीलव pos=n,g=m,c=1,n=s
देवलको देवलक pos=n,g=m,c=1,n=s
नक्षत्रैः नक्षत्र pos=n,g=n,c=3,n=p
यः यद् pos=n,g=m,c=1,n=s
pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat