Original

युधिष्ठिर उवाच ।कीदृशेभ्यः प्रदातव्यं भवेच्छ्राद्धं पितामह ।द्विजेभ्यः कुरुशार्दूल तन्मे व्याख्यातुमर्हसि ॥ १ ॥

Segmented

युधिष्ठिर उवाच कीदृशेभ्यः प्रदातव्यम् भवेत् श्राद्धम् पितामह द्विजेभ्यः कुरु-शार्दूल तत् मे व्याख्यातुम् अर्हसि

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कीदृशेभ्यः कीदृश pos=a,g=m,c=4,n=p
प्रदातव्यम् प्रदा pos=va,g=n,c=1,n=s,f=krtya
भवेत् भू pos=v,p=3,n=s,l=vidhilin
श्राद्धम् श्राद्ध pos=n,g=n,c=1,n=s
पितामह पितामह pos=n,g=m,c=8,n=s
द्विजेभ्यः द्विज pos=n,g=m,c=4,n=p
कुरु कुरु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
व्याख्यातुम् व्याख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat