Original

सेन्द्रेषु चैव लोकेषु प्रतिष्ठां प्राप्नुते शुभाम् ।इह लोके यशः प्राप्य शान्तपाप्मा प्रमोदते ॥ ६३ ॥

Segmented

स इन्द्रेषु च एव लोकेषु प्रतिष्ठाम् प्राप्नुते शुभाम् इह लोके यशः प्राप्य शान्त-पाप्मा प्रमोदते

Analysis

Word Lemma Parse
pos=i
इन्द्रेषु इन्द्र pos=n,g=m,c=7,n=p
pos=i
एव एव pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
प्रतिष्ठाम् प्रतिष्ठा pos=n,g=f,c=2,n=s
प्राप्नुते प्राप् pos=v,p=3,n=s,l=lat
शुभाम् शुभ pos=a,g=f,c=2,n=s
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
यशः यशस् pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
शान्त शम् pos=va,comp=y,f=part
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s
प्रमोदते प्रमुद् pos=v,p=3,n=s,l=lat