Original

रत्नानामुत्तमं रत्नं भूषणानां तथोत्तमम् ।पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ॥ ८१ ॥

Segmented

रत्नानाम् उत्तमम् रत्नम् भूषणानाम् तथा उत्तमम् पवित्रम् च पवित्राणाम् मङ्गलानाम् च मङ्गलम्

Analysis

Word Lemma Parse
रत्नानाम् रत्न pos=n,g=n,c=6,n=p
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
रत्नम् रत्न pos=n,g=n,c=1,n=s
भूषणानाम् भूषण pos=n,g=n,c=6,n=p
तथा तथा pos=i
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
pos=i
पवित्राणाम् पवित्र pos=n,g=n,c=6,n=p
मङ्गलानाम् मङ्गल pos=n,g=n,c=6,n=p
pos=i
मङ्गलम् मङ्गल pos=n,g=n,c=1,n=s