Original

ब्रह्मोवाच ।हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः ।स उत्पादयितापत्यं वधार्थं त्रिदशद्विषाम् ॥ ८ ॥

Segmented

ब्रह्मा उवाच हुताशनो न तत्र आसीत् शाप-काले सुर-उत्तमाः स उत्पादयिता अपत्यम् वध-अर्थम् त्रिदश-द्विषाम्

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हुताशनो हुताशन pos=n,g=m,c=1,n=s
pos=i
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
शाप शाप pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
सुर सुर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=8,n=p
तद् pos=n,g=m,c=1,n=s
उत्पादयिता उत्पादय् pos=v,p=3,n=s,l=lrt
अपत्यम् अपत्य pos=n,g=n,c=2,n=s
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्रिदश त्रिदश pos=n,comp=y
द्विषाम् द्विष् pos=a,g=m,c=6,n=p