Original

ततः स कार्त्तिकेयत्वमवाप परमद्युतिः ।स्कन्नत्वात्स्कन्दतां चापि गुहावासाद्गुहोऽभवत् ॥ ७७ ॥

Segmented

ततः स कार्त्तिकेय-त्वम् अवाप परम-द्युतिः स्कन्न-त्वात् स्कन्द-ताम् च अपि गुहा-आवासात् गुहो ऽभवत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
कार्त्तिकेय कार्त्तिकेय pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
स्कन्न स्कन्द् pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
स्कन्द स्कन्द pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
गुहा गुहा pos=n,comp=y
आवासात् आवास pos=n,g=m,c=5,n=s
गुहो गुह pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan