Original

स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः ।दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः ॥ ७५ ॥

Segmented

स तु गर्भो महा-तेजाः गाङ्गेयः पावक-उद्भवः दिव्यम् शरवणम् प्राप्य ववृधे अद्भुत-दर्शनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
गर्भो गर्भ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
गाङ्गेयः गाङ्गेय pos=n,g=m,c=1,n=s
पावक पावक pos=n,comp=y
उद्भवः उद्भव pos=a,g=m,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
शरवणम् शरवण pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
ववृधे वृध् pos=v,p=3,n=s,l=lit
अद्भुत अद्भुत pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s