Original

एतैः कर्मगुणैर्लोके नामाग्नेः परिगीयते ।हिरण्यरेता इति वै ऋषिभिर्विबुधैस्तथा ।पृथिवी च तदा देवी ख्याता वसुमतीति वै ॥ ७४ ॥

Segmented

एतैः कर्म-गुणैः लोके नाम अग्नेः परिगीयते हिरण्यरेता इति वै ऋषिभिः विबुधैः तथा पृथिवी च तदा देवी ख्याता वसुमती इति वै

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=m,c=3,n=p
कर्म कर्मन् pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
लोके लोक pos=n,g=m,c=7,n=s
नाम नाम pos=i
अग्नेः अग्नि pos=n,g=m,c=6,n=s
परिगीयते परिगा pos=v,p=3,n=s,l=lat
हिरण्यरेता हिरण्यरेतस् pos=n,g=m,c=1,n=s
इति इति pos=i
वै वै pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
विबुधैः विबुध pos=n,g=m,c=3,n=p
तथा तथा pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
pos=i
तदा तदा pos=i
देवी देवी pos=n,g=f,c=1,n=s
ख्याता ख्या pos=va,g=f,c=1,n=s,f=part
वसुमती वसुमती pos=n,g=f,c=1,n=s
इति इति pos=i
वै वै pos=i