Original

पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम् ।जगामेष्टं ततो देशं तदा भार्गवनन्दन ॥ ७३ ॥

Segmented

पावकः च अपि तेजस्वी कृत्वा कार्यम् दिवौकसाम् जगाम इष्टम् ततो देशम् तदा भार्गव-नन्दन

Analysis

Word Lemma Parse
पावकः पावक pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
कृत्वा कृ pos=vi
कार्यम् कार्य pos=n,g=n,c=2,n=s
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
इष्टम् इष् pos=va,g=m,c=2,n=s,f=part
ततो ततस् pos=i
देशम् देश pos=n,g=m,c=2,n=s
तदा तदा pos=i
भार्गव भार्गव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s