Original

तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः ।यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु वा ।तत्सर्वं काञ्चनीभूतं समन्तात्प्रत्यदृश्यत ॥ ७० ॥

Segmented

तेजसा तस्य गर्भस्य भास्करस्य इव रश्मिभिः यद् द्रव्यम् परिसंसृष्टम् पृथिव्याम् पर्वतेषु वा तत् सर्वम् काञ्चनीभूतम् समन्तात् प्रत्यदृश्यत

Analysis

Word Lemma Parse
तेजसा तेजस् pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
गर्भस्य गर्भ pos=n,g=m,c=6,n=s
भास्करस्य भास्कर pos=n,g=m,c=6,n=s
इव इव pos=i
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
यद् यद् pos=n,g=n,c=1,n=s
द्रव्यम् द्रव्य pos=n,g=n,c=1,n=s
परिसंसृष्टम् परिसंसृज् pos=va,g=n,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
पर्वतेषु पर्वत pos=n,g=m,c=7,n=p
वा वा pos=i
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
काञ्चनीभूतम् काञ्चनीभू pos=va,g=n,c=1,n=s,f=part
समन्तात् समन्तात् pos=i
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan