Original

देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृते ।न भविष्यति वोऽपत्यमिति सर्वजगत्पते ॥ ७ ॥

Segmented

देवाः च शप्ता रुद्राण्या प्रजा-उच्छेदे पुरा कृते न भविष्यति वो ऽपत्यम् इति सर्व-जगत्-पते

Analysis

Word Lemma Parse
देवाः देव pos=n,g=m,c=1,n=p
pos=i
शप्ता शप् pos=va,g=m,c=1,n=p,f=part
रुद्राण्या रुद्राणी pos=n,g=f,c=3,n=s
प्रजा प्रजा pos=n,comp=y
उच्छेदे उच्छेद pos=n,g=m,c=7,n=s
पुरा पुरा pos=i
कृते कृ pos=va,g=m,c=7,n=s,f=part
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
वो त्वद् pos=n,g=,c=6,n=p
ऽपत्यम् अपत्य pos=n,g=n,c=1,n=s
इति इति pos=i
सर्व सर्व pos=n,comp=y
जगत् जगन्त् pos=n,comp=y
पते पति pos=n,g=m,c=8,n=s