Original

पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः ।गन्धोऽस्य स कदम्बानां तुल्यो वै तपतां वर ॥ ६९ ॥

Segmented

पद्म-उत्पल-विमिश्रानाम् ह्रदानाम् इव शीतलः गन्धो ऽस्य स कदम्बानाम् तुल्यो वै तपताम् वर

Analysis

Word Lemma Parse
पद्म पद्म pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
विमिश्रानाम् विमिश्र pos=a,g=m,c=6,n=p
ह्रदानाम् ह्रद pos=n,g=m,c=6,n=p
इव इव pos=i
शीतलः शीतल pos=a,g=m,c=1,n=s
गन्धो गन्ध pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
कदम्बानाम् कदम्ब pos=n,g=m,c=6,n=p
तुल्यो तुल्य pos=a,g=m,c=1,n=s
वै वै pos=i
तपताम् तप् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s