Original

गङ्गोवाच ।जातरूपः स गर्भो वै तेजसा त्वमिवानल ।सुवर्णो विमलो दीप्तः पर्वतं चावभासयत् ॥ ६८ ॥

Segmented

गङ्गा उवाच जातरूपः स गर्भो वै तेजसा त्वम् इव अनलैः सुवर्णो विमलो दीप्तः पर्वतम् च अवभासयत्

Analysis

Word Lemma Parse
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जातरूपः जातरूप pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
गर्भो गर्भ pos=n,g=m,c=1,n=s
वै वै pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इव इव pos=i
अनलैः अनल pos=n,g=m,c=8,n=s
सुवर्णो सुवर्ण pos=a,g=m,c=1,n=s
विमलो विमल pos=a,g=m,c=1,n=s
दीप्तः दीप् pos=va,g=m,c=1,n=s,f=part
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
pos=i
अवभासयत् अवभासय् pos=v,p=3,n=s,l=lan