Original

कीदृग्वर्णोऽपि वा देवि कीदृग्रूपश्च दृश्यते ।तेजसा केन वा युक्तः सर्वमेतद्ब्रवीहि मे ॥ ६७ ॥

Segmented

कीदृः-वर्णः ऽपि वा देवि कीदृः-रूपः च दृश्यते तेजसा केन वा युक्तः सर्वम् एतद् ब्रवीहि मे

Analysis

Word Lemma Parse
कीदृः कीदृश् pos=a,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
देवि देवी pos=n,g=f,c=8,n=s
कीदृः कीदृश् pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
तेजसा तेजस् pos=n,g=n,c=3,n=s
केन pos=n,g=n,c=3,n=s
वा वा pos=i
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s