Original

सा समुत्सृज्य तं दुःखाद्दीप्तवैश्वानरप्रभम् ।दर्शयामास चाग्निस्तां तदा गङ्गां भृगूद्वह ।पप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भः सुखोदयः ॥ ६६ ॥

Segmented

सा समुत्सृज्य तम् दुःखाद् दीप्त-वैश्वानर-प्रभम् दर्शयामास च अग्निः ताम् तदा गङ्गाम् भृगु-उद्वह पप्रच्छ सरिताम् श्रेष्ठाम् कच्चिद् गर्भः सुख-उदयः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
समुत्सृज्य समुत्सृज् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
दुःखाद् दुःख pos=n,g=n,c=5,n=s
दीप्त दीप् pos=va,comp=y,f=part
वैश्वानर वैश्वानर pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
तदा तदा pos=i
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
भृगु भृगु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
सरिताम् सरित् pos=n,g=f,c=6,n=p
श्रेष्ठाम् श्रेष्ठ pos=a,g=f,c=2,n=s
कच्चिद् कच्चित् pos=i
गर्भः गर्भ pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
उदयः उदय pos=n,g=m,c=1,n=s