Original

समर्था धारणे चापि रुद्रतेजःप्रधर्षिता ।नाशकत्तं तदा गर्भं संधारयितुमोजसा ॥ ६५ ॥

Segmented

समर्था धारणे च अपि रुद्र-तेजः-प्रधर्षिता न अशकत् तम् तदा गर्भम् संधारयितुम् ओजसा

Analysis

Word Lemma Parse
समर्था समर्थ pos=a,g=f,c=1,n=s
धारणे धारण pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
रुद्र रुद्र pos=n,comp=y
तेजः तेजस् pos=n,comp=y
प्रधर्षिता प्रधर्षय् pos=va,g=f,c=1,n=s,f=part
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
तम् तद् pos=n,g=m,c=2,n=s
तदा तदा pos=i
गर्भम् गर्भ pos=n,g=m,c=2,n=s
संधारयितुम् संधारय् pos=vi
ओजसा ओजस् pos=n,g=n,c=3,n=s