Original

सा वह्निना वार्यमाणा देवैश्चापि सरिद्वरा ।समुत्ससर्ज तं गर्भं मेरौ गिरिवरे तदा ॥ ६४ ॥

Segmented

सा वह्निना वार्यमाणा देवैः च अपि सरिद्वरा समुत्ससर्ज तम् गर्भम् मेरौ गिरि-वरे तदा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
वह्निना वह्नि pos=n,g=m,c=3,n=s
वार्यमाणा वारय् pos=va,g=f,c=1,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
सरिद्वरा सरिद्वरा pos=n,g=f,c=1,n=s
समुत्ससर्ज समुत्सृज् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
मेरौ मेरु pos=n,g=m,c=7,n=s
गिरि गिरि pos=n,comp=y
वरे वर pos=a,g=m,c=7,n=s
तदा तदा pos=i